देवीची आरती अम्बे तू है जगदम्बे काली

 अम्बे तू है जगदम्बे काली। जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ तेरे भक्त जनो पर, भीर पडी है भारी माँ । दानव दल पर टूट पडो, माँ करके सिंह सवारी । सौ-सौ सिंहो से बलशाली, अष्ट भुजाओ वाली, दुष्टो को पलमे संहारती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ माँ बेटे का है इस जग मे, बडा ही निर्मल नाता । पूत - कपूत सुने है पर न, माता सुनी कुमाता ॥ सब पे करूणा दरसाने वाली, अमृत बरसाने वाली, दुखियो के दुखडे निवारती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ नही मांगते धन और दौलत, न चांदी न सोना माँ । हम तो मांगे माँ तेरे मन मे, इक छोटा सा कोना ॥ सबकी बिगडी बनाने वाली, लाज बचाने वाली, सतियो के सत को सवांरती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब ...

एकवीस श्लोकी पवमान सुक्त

 🙏🌹श्री स्वामी समर्थ🌹🙏




🏵️एकवीस श्लोकी पवमान सुक्त🏵️

ॐसहस्ञाक्षं शतधारमूषिभिः पावनं कृतम् !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१!!

येन पूतमन्तरिक्षं यस्मिन्वापुरषिश्रितः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!२!!

येन पूते ध्यावापृथिवी आपः पूता अथो स्वः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!३!!

येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!४!!

येन पूतौ सुर्याचन्द्रमसौ नक्षत्राणि भुतकृतः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!५!!

येन पूता वेदिरग्नयः परिधयः सह येन पूता !
तेन सहस्रधारेण पवमानः पुनातु माम् !!६!!

येन पूतं बर्हिराज्यमथो हविर्येन पुतो !
यज्ञो वषट्कारो हुताहतिः तेन सहस्रधारेण पवमानः पुनातु माम् !!७!!

येन पुतौ वीर्हियवौ याभ्यां यज्ञो अधिनिर्मितः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!८!!

येन पुता अश्वा गावो अथो पुता अजावयः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!९!!

येन पुता ऋचः सामानि यजुर्ब्राह्मणं सह येन पूतम!
तेन सहस्रधारेण पवमानः पूनातु माम् !!१०!!

येन पुता अथर्वाङ् गिरसो देवताः सह येन पूताः!
तेन सहस्रधारेण पवमानः पूनातु माम् !!११!!

येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!१२!!

येन पूता वनस्पतयो वानस्पत्या औषधयो वोरुधः सह येन पूताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१३!!

येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१४!!

येन पुताः पर्वताः हिमवन्तो वैश्वानराः परिभुवः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१५!!

येन पुता नध्यःसिन्धवः समुद्राः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१६!!

येन पुता विश्वदेवाः परमेष्ठी प्रजापतिः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!१७!!

येन पुतः प्रजापतिर्लोकं विश्व भुतं स्वराजभार!
तेन सहस्रधारेण पवमानः पुनातु माम् !!१८!!

येन पुतः स्तनयित्नुरपामुत्सः प्रजापतीः!
तेन सहस्रधारेण पवमानः पुनातु माम् !!१९!!

तेन पूतमृतं  सत्यं तपो दीक्षां पूतयते!
तेन सहस्रधारेण पवमानः पुनातु माम् !!२०!!

येन पूतमिदं सर्व यद् भूतं यच्च भाव्यम् !
तेन सहस्रधारेण पवमानः पुनातु माम् !!२१!!
 
 🙏🌹श्री स्वामी समर्थ🌹🙏

टिप्पण्या

या ब्लॉगवरील लोकप्रिय पोस्ट

गुरुचरित्र पारायणं कसे करावे

संकटात मार्ग निघण्यासाठी अतिशय प्रभावी अशी कालभैरव ची सेवा

श्री स्वामी समर्थ ची मूर्ती प्रतिष्ठापना कशी करावी?