पोस्ट्स

देवीची आरती अम्बे तू है जगदम्बे काली

 अम्बे तू है जगदम्बे काली। जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ तेरे भक्त जनो पर, भीर पडी है भारी माँ । दानव दल पर टूट पडो, माँ करके सिंह सवारी । सौ-सौ सिंहो से बलशाली, अष्ट भुजाओ वाली, दुष्टो को पलमे संहारती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ माँ बेटे का है इस जग मे, बडा ही निर्मल नाता । पूत - कपूत सुने है पर न, माता सुनी कुमाता ॥ सब पे करूणा दरसाने वाली, अमृत बरसाने वाली, दुखियो के दुखडे निवारती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब उतरें, तेरी आरती ॥ नही मांगते धन और दौलत, न चांदी न सोना माँ । हम तो मांगे माँ तेरे मन मे, इक छोटा सा कोना ॥ सबकी बिगडी बनाने वाली, लाज बचाने वाली, सतियो के सत को सवांरती । ओ मैया हम सब उतरें, तेरी आरती ॥ अम्बे तू है जगदम्बे काली, जय दुर्गे खप्पर वाली । तेरे ही गुण गाये भारती, ओ मैया हम सब ...

दुर्गा चाळीसा

दुर्गा चाळीसा नमो नमो दुर्गे सुख करनी। नमो नमो दुर्गे दुःख हरनी॥ निरंकार है ज्योति तुम्हारी। तिहूँ लोक फैली उजियारी॥ शशि ललाट मुख महाविशाला । नेत्र लाल भृकुटि विकराला ॥ रूप मातु को अधिक सुहावे । दरश करत जन अति सुख पावे ॥ ४ ॥ तुम संसार शक्ति लै कीना । पालन हेतु अन्न धन दीना ॥ अन्नपूर्णा हुई जग पाला । तुम ही आदि सुन्दरी बाला ॥ प्रलयकाल सब नाशन हारी । तुम गौरी शिवशंकर प्यारी ॥ शिव योगी तुम्हरे गुण गावें । ब्रह्मा विष्णु तुम्हें नित ध्यावें ॥ ८ ॥ रूप सरस्वती को तुम धारा । दे सुबुद्धि ऋषि मुनिन उबारा ॥ धरयो रूप नरसिंह को अम्बा । परगट भई फाड़कर खम्बा ॥ रक्षा करि प्रह्लाद बचायो । हिरण्याक्ष को स्वर्ग पठायो ॥ लक्ष्मी रूप धरो जग माहीं । श्री नारायण अंग समाहीं ॥ १२ ॥ क्षीरसिन्धु में करत विलासा । दयासिन्धु दीजै मन आसा ॥ हिंगलाज में तुम्हीं भवानी । महिमा अमित न जात बखानी ॥ मातंगी अरु धूमावति माता । भुवनेश्वरी बगला सुख दाता ॥ श्री भैरव तारा जग तारिणी । छिन्न भाल भव दुःख निवारिणी ॥ १६ ॥ केहरि वाहन सोह भवानी । लांगुर वीर चलत अगवानी ॥ कर में खप्पर खड्ग विराजै । जाको ...

श्रीकृष्णाष्टकं

  ।।श्रीकृष्णाष्टकं ।। भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् | सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम् || १ || मनोजगर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् | करारविन्दभूधरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णावारणम् || २ || कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् | यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् || ३ || सदैव पादपंकजं मदीय मानसे निजं दधानमुक्तमालकं नमामि नन्दबालकम् | समस्तदोषशोषणं समस्तलोकपोषणं समस्तगोपमानसं नमामि नन्दलालसम् || ४ || भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चित्तचोरकम् | दृगन्तकान्तभंगिनं सदा सदालिसंगिनं दिने दिने नवं नवं नमामि नन्दसम्भवम् || ५ || गुणाकरं सुखाकरं कृपाकरं कृपापरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् | नवीनगोपनागरं नवीनकेलिलम्पटं नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् || ६ || समस्तगोपनन्दनं हृदम्बुजैकमोदनं नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् | निकामकामदायकं दृगन्तचारुसायकं र...

एकवीस श्लोकी पवमान सुक्त

 🙏🌹श्री स्वामी समर्थ🌹🙏 🏵️एकवीस श्लोकी पवमान सुक्त🏵️ ॐसहस्ञाक्षं शतधारमूषिभिः पावनं कृतम् ! तेन सहस्रधारेण पवमानः पुनातु माम् !!१!! येन पूतमन्तरिक्षं यस्मिन्वापुरषिश्रितः! तेन सहस्रधारेण पवमानः पुनातु माम् !!२!! येन पूते ध्यावापृथिवी आपः पूता अथो स्वः! तेन सहस्रधारेण पवमानः पुनातु माम् !!३!! येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः! तेन सहस्रधारेण पवमानः पुनातु माम् !!४!! येन पूतौ सुर्याचन्द्रमसौ नक्षत्राणि भुतकृतः सह येन पुताः ! तेन सहस्रधारेण पवमानः पुनातु माम् !!५!! येन पूता वेदिरग्नयः परिधयः सह येन पूता ! तेन सहस्रधारेण पवमानः पुनातु माम् !!६!! येन पूतं बर्हिराज्यमथो हविर्येन पुतो ! यज्ञो वषट्कारो हुताहतिः तेन सहस्रधारेण पवमानः पुनातु माम् !!७!! येन पुतौ वीर्हियवौ याभ्यां यज्ञो अधिनिर्मितः! तेन सहस्रधारेण पवमानः पुनातु माम् !!८!! येन पुता अश्वा गावो अथो पुता अजावयः! तेन सहस्रधारेण पवमानः पुनातु माम् !!९!! येन पुता ऋचः सामानि यजुर्ब्राह्मणं सह येन पूतम! तेन सहस्रधारेण पवमानः पूनातु माम् !!१०!! येन पुता अथर्वाङ् गिरसो देवताः सह येन पूता...

संतान गणेश स्तोत्र

  संतान गणेश स्तोत्र नमोस्तु गणनाथाय सिद्धिबुद्धि युताय च ! सर्व प्रदाय देवाय पुत्र वृद्धि प्रदाय च !!१!! गुरुदराय गुरुवे गोप्त्त्रे गुह्या सिताय ते ! गोप्याय गोपिता शेष भुवनाथ चिदात्मने !!२!! विश्वमूलाय भव्याय विश्वसृष्टि कराय ते ! नमो नमस्ते सत्याय सत्यपूर्णायशुन्डिने !!३!! एक दन्ताय शुद्धाय सुमुबाय नमो नम: ! प्रपन्न जन पालाय प्रणातार्ति विनाशने !!४!! शरणं भय देवेश सन्तति सुद्रढां कुरु ! भविष्यन्ति च ये पुत्रा मत्कुले गणनायक !!५!! ते सर्वे तव पूजार्थ निरता: स्युर्वरोमत: ! पुत्र प्रदमिंद स्तोत्रं सर्व सिद्धि प्रदायकम !!६!!

हरतालिका पूजन महत्व,कथा ,आरती व दुर्मीळ योग ची माहिती,2021

 हरतालिका पूजन महत्व,कथा ,आरती व दुर्मीळ योग ची माहिती,2021  हरतालिका तृतीया भाद्रपद शुक्ल तृतीयेला हे व्रत केले जाते. अशी आख्यायिका आहे की, भगवान शंकर पती म्हणून मिळावे, यासाठी पार्वती देवीने हे व्रत केले होते. महिला आपल्या पतीच्या दीर्घायुष्यासाठी आणि आरोग्यासाठी हरतालिका उपवास निर्जळ करतात. यावेळी हरतालिका उपवासाच्या दिवशी एक दुर्मिळ योगायोग तयार होत आहे. हा उपवास दरवर्षी भाद्रपद शुक्ल तृतीय तिथीला केला जातो. या हरतालिका व्रतचा सुमारे 14 वर्षांनंतर रवि योगाचा दुर्मिळ योगायोग  आहे.       ज्योतिषशास्त्रात रवि योग खूप प्रभावी मानला जातो. असे म्हटले जाते की रवि योगाने अनेक अशुभ योग निष्प्रभावी होतात.        असं म्हणतात की ,अविवाहित मुलींनी रवि योगात शिव-पार्वतीची पूजा केली तर त्यांच्या विवाहातील सर्व अडथळे दूर होतात. आणि विवाहित लोकांचे वैवाहिक जीवन सुखाने जगू लागते. हरतालिका दोन शब्द एकत्र येऊन तयार झालेला शब्द आहे. एक हरत आणि दुसरं आलिका. यामध्ये हरत चा अर्थ होतो अपहरण आणि आलिका चा अर्थ होतो मैत्रीण. हे दोन श...

कीलक स्तोत्र

   ।। कीलक स्तोत्र।। ॐ अस्य श्री  कीलक स्तोत्र महामंत्रस्य। शिव ऋषि:। अनुष्टुप् छन्द:। महासरस्वती देवता। मंत्रोदित देव्यो बीजम्। नवार्णो मंत्रशक्ति। श्री सप्तशती मंत्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोग:।    ॐ नमश्चण्डिकायै   मार्कण्डेय उवाच-   ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे।।1।।   सर्वमेतद्विजानीयान्मंत्राणामभिकीलकम्। सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः।।2।।   सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि। एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिद्धयति।।3।।   न मंत्रो नौषधं तत्र न किञ्चिदपि विद्यते। विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्।।4।।   समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमां हरः। कृत्वा निमंत्रयामास सर्वमेवमिदं शुभम्।।5।।   स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः। समाप्तिर्न च पुण्यस्य तां यथावन्निमंत्रणाम्।।6।।   सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः। कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः।।7।। ...